Top 10 similar words or synonyms for judge

vāchaspati    0.990510

miçra    0.989603

beck    0.983013

sanderson    0.980738

bhoja    0.979846

prasad    0.978355

quan    0.978353

william    0.977457

six    0.975307

vāicāradī    0.973772

Top 30 analogous words or synonyms for judge

Article Example
सुभाषितानि ऋज्वर्थग्रहणं श्रेयस्करम्। अत्र "Do not judge a book by its cover" - अस्य आङ्ग्लवचोविछित्तेः अर्थच्छायाऽपि दृश्यते।
श्रीमद् राजचन्द्र यदा राजचन्द्रः षोडशवर्षणां वयसि आसीत्, तदा शास्त्री शङ्करलाल भट्ट इत्यस्य अष्टावधानीत्वेन बहुप्रसिद्धिः आसीत् । तत् दृष्ट्वा राजचन्द्रः अपि अष्टावधानस्य प्रयोगम् अकरोत् । ततः परं सहस्राधिकानां जनानां पुरतः तस्य प्रदर्शनम् अकरोत् स्वसिद्धिं च प्रादर्शयत् । एतेन प्रयोगेन सः 'हिन्दनो हीरो' इति उपाधिं प्राप्तवान् । तदनन्तरं बोटाद-नगरे शेठ हरिलाल इत्यस्य सम्मुखे सः द्विपञ्चाशत् अवधानस्य प्रयोगम् अकरोत् । अपि च फरामजी इन्स्टिट्यूट् मध्ये शतावधानस्य प्रयोगम् अकरोत्, येन जनाः आश्चर्यचकिताः अभवन् । तस्य शतावधानस्य सिद्धिः मुम्बई-नगरस्य सर्वेषु वर्तमानपत्रेषु प्रकटिता अभवत् । राजचन्द्रस्य प्रयोगेण मुम्बई-नगरस्य न्यायवादिनः (judge) शतावधानस्य विद्यायां रुचिः अवर्धत । तथा इमे प्रयोगाः विदेशे अपि भवेयुः इति सः ऐच्छत् । किन्तु राजचन्द्रः सर्वम् अजानात् । धनस्य, प्रसिद्धेः च कारणात् आध्यात्मिकमार्गात् स्वस्य अधोगतिः मा भूत् इति विचार्य अद्यारभ्य शतावधानस्य प्रयागाः न करिष्यामि इति उद्घोष्य सः सञ्यमं च अधरत् ।
दादा साहेब माळवङ्कर दादासाहेब इत्येतेन प्राथमिकं माध्यमिकञ्च शिक्षणं वडोदरा-नगरतः प्राप्तम् । १९०४ तमे वर्षे मेट्रिक् परीक्षामुत्तीर्य ततः परं दादासाहेब वैद्यः सन् समाजसेवां कर्तुम् ऐच्छत् । किन्तु मित्राणाम् आग्रहवशात् सङ्ग्राहकः (collector) न्यायदाता (judge) वा भवितुम् ऐच्छत् । कस्य विषयस्य अभ्यासः करणीयः इति विचारसमये तस्य पितुः अवसानम् अभवत् । तस्य परिवारस्य दायित्वम् अहमदाबाद-नगरस्थेन मातामहेन स्वीकृतम् । दादासाहेब इत्ययं तस्य एकैव दौहित्रः आसीत् । तस्य परिवारजनाः वडोदरा-नगरतः अहमदाबाद-नगरम् आगताः । किन्तु अहमदाबाद-नगरे तदानीं चिकित्साविद्यालयः नासीत् । तदर्थं तु मुम्बई-नगरं गन्तव्यं भवति स्म । मातामहः दौहित्रं दूरीकर्तुं नेच्छति स्म । अन्ते दादासाहेब इत्यनेन अहमदाबाद-नगरस्य गुजरातमहाविद्यालयं प्रविश्य बी.ए. इत्यस्य अभ्यासः आरब्धः । तदानीं देशे ‘बङ्गभङ्ग’ इति आन्दोलनं चलति स्म । दादासाहेब इत्ययमपि तत्र सम्मिलितः । अपरे वर्षे सुरत-नगरे कोङ्ग्रेस इत्यस्य अधिवेशनम् आसीत् । तत्र वैदेशिकवस्तूनां बहिष्कारस्य चर्चा अभवत् । किन्तु दादासाहेब इत्यस्य मते देशे तादृशः वस्तुनः निर्माणे सति वैदेशिकानि वस्तूनि स्वयमेव बहिष्कृतानि भविष्यन्तीति आसीत् । तेन बी.ए. इत्यस्मिन् विज्ञानविषयः चितः । विज्ञानचयने तस्य हेतुः आसीत् देशः उद्योगक्षेत्रे प्रगतिं प्राप्नोत् इति । अनया भावनया एव वडोदरा-नगरे एलम्बिक् वर्क्स् इत्यस्य, कोलकाता-नगरे केमिकल् वर्क्स् इत्यस्य आरम्भः कृतः । आरम्भकाले उद्योगं कर्तुम् इच्छा आसीत् किन्तु अनन्तरम् आचार्यः सन् उद्योगसहायकान् छात्रान् निर्मास्यामि इत्यपि विचारितम् । विचारवशात् दादासाहेब इत्यनेन एम्.ए. कर्तुं विचारितम् । तदर्थं मुम्बई-नगरं गन्तव्यम् आसीत् । किन्तु अहमदाबाद-नगरात् बहिर्गन्तुं तस्य मातामहस्य अनुमतिः नासीत् । एतादृश्यां स्थितौ पारिवारिकैः एल्.एल्.बी. कर्तुम् आदिष्टः सः । तदर्थमपि मुम्बई-नगरं गन्तव्यम् आसीत् किन्तु सार्धद्विमासं यावत् एव गन्तव्यम् आसीत् । अतः तस्य मातामहः तस्मै अनुज्ञाम् अयच्छत् । बी.ए. इत्यस्मिन् दादासाहेब द्वितीयश्रेण्यां समुत्तीर्णः अभवत् । मुम्बई-नगरस्य महाविद्यालये वर्षद्वयम् एल्.एल्.एम्. इत्यस्य अभ्यासं कुर्वन् १९११ तमे वर्षे दादासाहेब इत्ययं परीक्षायां प्रथमश्रेण्यां समुत्तीर्णः ।