Top 10 similar words or synonyms for santalum

paintings    0.971277

baithika    0.961461

palm    0.961241

bheem    0.959774

bhanubhakta    0.959245

today    0.956451

guwahati    0.956403

eggplant    0.956016

academic    0.955743

evd    0.954743

Top 30 analogous words or synonyms for santalum

Article Example
चन्दनम् स्याण्टलम् इति सस्यकुलान्तर्गतः अयं वृक्षः मध्यमप्रमाणेन प्ररोहति । स्याण्टलम् आस्बम् (Santalum Album) इति अस्य सस्यशास्त्रीयं नाम । स्याण्टालम् एपिप्टिकम् (Santalum ellipticum), स्याण्टालं फ्रेयसिनेटियनम्(S. freycinetianum), स्याण्टालं प्यानिक्युलेटम् (S. paniculatum) इति जातीयाः वृक्षाः अधिकमौल्ययुताः भवन्ति । भारते, आस्ट्रेलियायां इण्डोनेशियायां, प्रशान्तसागरद्विपे, च चन्दनस्य वृक्षाः अशिकाः भवन्ति । कर्णाटकस्य श्रीखण्डः अत्युत्तमः इति प्रसिद्धिः अस्ति ।
चन्दनम् अयं श्रीगन्धवृक्षः आङ्ग्लभाषयाWhite Sandal wood इति उच्यते । अस्य श्रीगन्धवृक्षस्य सस्यशास्त्रीयं नाम अस्ति Santalum Album इति । हिन्दीभाषया“सफेद् साण्डल्” इति, तेलुगुभाषया“गन्धवु चक्क” इति, तमिळभाषया“चन्दन कट्टै” इति, मलयाळभाषया“चन्देन मरम्” इति, मराठीभाषया“सफेद् चन्दन्” इति, कन्नडभाषया“चन्दन मर” अथवा “गन्धद मर” इति च उच्यते ।
श्रीगन्धवृक्षः अयं श्रीगन्धवृक्षः आङ्ग्लभाषयाWhite Sandal wood इति उच्यते । अस्य श्रीगन्धवृक्षस्य सस्यशास्त्रीयं नाम अस्ति Santalum Album इति । हिन्दीभाषया“सफेद् साण्डल्” इति, तेलुगुभाषया“गन्धवु चक्क” इति, तमिळभाषया“चन्दन कट्टै” इति, मलयाळभाषया“चन्देन मरम्” इति, मराठीभाषया“सफेद् चन्दन्” इति, कन्नडभाषया“चन्दन मर” अथवा “गन्धद मर” इति च उच्यते ।