Top 10 similar words or synonyms for gregor

they    0.976504

fourier    0.973714

bhagat    0.973654

ಷನ    0.973329

popular    0.972303

hungary    0.972222

cr    0.972182

ಇನ    0.971655

jurist    0.971318

du    0.971284

Top 30 analogous words or synonyms for gregor

Article Example
टाइटेनियम् टैटानियं लोहस्य आविष्करणं द्वौ परिशोधकौ विभिन्नसमये कृतवन्तौ । ' ग्रेगोर् '( W. Gregor ) नामकः १७९१ तमे संवत्सरे प्रथमतया प्रकटितवान् आसीत् । अनन्तरं 'क्लप्रोथ् '( Klaproth ) नामकः यवन देशस्य देवपन्थस्य टैटनजात्याः नाम उपयोज्य " टैटानियम् " इति नाम स्थापितवान् । धातुसारणी ( धातु-अनुक्रमणिका - periodic table ) मध्ये सङ्क्रमणजाति-धातुसमुदाये चतुर्थे वर्गे प्रथमलोहः अस्ति । एतस्य परमाणुसंख्या २२ एवं माध्यभारः ४८ अस्ति । एतस्य वर्गे एव भ्रातृलोहौ गोमेदातु ( zirconium ) एवं गावातु ( Hafnium ) स्तः ।
ग्रिगोर् जान् मेण्डेल् अयं ग्रिगोर् जान् मेण्डेन् (Gregor Johann Mendel) आनुवंशीयनियमं निरूपितवान् । अयं क्रैस्तधर्मगुरुः आसीत् । अनुवंशीयतायाः अभ्यासस्य जीवविज्ञानस्य विभागं वंशवाहिविज्ञानम् इति वदन्ति । तन्नाम पित्रोः वा पितामहादिभ्यः वा पुत्राः वा पौत्राः वा केचन गुणान् प्राप्नुवन्ति । एकस्याः वंशश्रेण्याः अन्यां वंशश्रेणीं प्रति गुणानां गमनम् । अस्य शास्त्रस्य वैज्ञानिकम् आधारं कल्पितवान् अयं ग्रिगोर् जान् मेण्डेल् । अयं ग्रिगोर् जान् मेण्डेल् १८२२तमे वर्षे जुलैमासस्य २२तमे दिनाङ्के आस्ट्रियादेशस्य हीन्सेन्डार्फ् इति ग्रामे जन्म प्राप्नोत् । अयं प्रदेशः पूर्वतनस्य जेकोस्लोवाकियदेशस्य मोरेवियप्रान्ते अन्तर्भवति । अस्य पिता आण्टन् मेण्डेल् कृषिकः । तस्य वाटिका अपि आसीत् । पित्रोः प्रीतिपात्रः पुत्रः आसीत् ग्रिगोर् जान् मेण्डेल् । अयं ग्रिगोर् जान् मेण्डेल् पुष्पवाटिकायाः कार्ये पितुः साहाय्यं करोति स्म । तदवसरे सः पितरं बहून् प्रश्नान् पृच्छति स्म । पुष्पाणि किमर्थं विभिन्नवर्णीयानि भवन्ति ? सेवफलं रक्तवर्णीयं, सेववृक्षस्तु हरितवर्णीयः किमर्थम् ? इति प्रश्नानाम् उत्तरं तस्य पिता तु न जानाति स्म ।