Top 10 similar words or synonyms for federation

affairs    0.978768

america    0.976746

culture    0.976696

guinea    0.975988

brief    0.975786

guardian    0.975636

richard    0.975317

virtual    0.975152

tour    0.975102

planetary    0.974943

Top 30 analogous words or synonyms for federation

Article Example
खो खो क्रीडा भारतीय खो खो सङ्घः(Kho Kho Federation of India - K.K.F.I.)
पुत्री रक्ष्यतां, पुत्री पाठ्यतां योजना प्रधानमन्त्री नरेन्द्रमोदी एतस्याः "पुत्री रक्ष्यतां, पुत्री पाठ्यतां"-योजनायाः उद्घाटनं हरियाणा-राज्यस्य पानीपत-नगरे अकरोत् । एतस्य पृष्ठे किञ्चन विशेषं कारणम् अपि आसीत् । आभारतं हरियाणा-राज्ये एव कन्यालिङ्गानुपातः सर्वाधिकः न्यूनः अस्ति । तत्र १००० बालकेषु बालिकानां सङ्ख्या ८७४ एव अस्ति । अतः सम्पूर्णस्य भारतस्य येषां शतस्य मण्डलानां चयनम् अभवत्, तेषु द्वादशानि मण्डलानि तु हरियाणा-राज्यस्य एव सन्ति । तेषां नामानि – रेवाडीमण्डलम्, महेन्द्रगढमण्डलम्, भिवानीमण्डलम्, झज्जरमण्डलम्, अम्बालामण्डलम्, कुरुक्षेत्रमण्डलम्, सोनीपतमण्डलम्, रोहतकमण्डलम्, करनालमण्डलम्, कैथलमण्डलम्, पानीपतमण्डलम्, यमुनानगरमण्डलम् । हरियाणाराज्यसर्वकारः एतस्याः योजनायाः सफलतायै वैय्यक्तिकसंस्थानाम् अपि साहाय्यं स्व्यकरोत् । हरियाणाराज्यसर्वकारः भारतीयोद्योगपरिसङ्घ (सीआईआई) (Confederation of Indian Industries - CII), वाणिज्य एवं उद्योग ऑफ इंडियन चैम्बर्स ऑफ महासंघ (Federation of Indian Chambers of Commerce and Industries - FICCI) इत्येताभ्यां संस्थाभ्यां सह सहमतिज्ञापनम् (Memorandum of Understanding - MOU) अपि कृतवान् ।