Top 10 similar words or synonyms for electricity

शनगञ    0.970427

tendulkar    0.966869

across    0.966768

verghese    0.966100

logical    0.966009

senate    0.963782

sachin    0.963602

quest    0.963498

brook    0.962911

lines    0.961916

Top 30 analogous words or synonyms for electricity

Article Example
गुजरातराज्यम् Gas-based thermal electricity generation इत्यस्मिन् क्षेत्रे गुजरातराज्यस्य प्रप्रथमस्थानमस्ति । भारतस्य विद्युत्-विपण्याः (Electricity Market) कृते गुजरातराज्यस्य ८% योगदानमस्ति । भारते अणुना या विद्युत् उत्पाद्यते, तस्यां गुजरातराज्यस्य १% योगदानमस्ति । अणुविद्युदुत्पादने गुजरातराज्यस्य द्वितीयं स्थानम् ।
१७८० १७८० तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् । अस्मिन् वर्षे इटली-देशस्य "बोलोन्या" इति प्रदेशीयः लूयि जि गेल्वानि "प्राणिषु विद्युतः सञ्चारस्य" (Animal Electricity) सिद्धान्तं निरूपितवान् ।
विद्युदणुः विद्युदणुः (Electron) नाम ऋणात्मकशक्तिधारकाः कणाः भवन्ति । परमाणुः इत्यस्मिन् प्राधान्येन प्रोटान् , न्यूट्रान् विद्युदणु इति अंशत्रयं भवति । एतेषां घटकानां द्रव्यराशिः प्रोटान् अपेक्षया बहु न्यूनम् । एतस्य घटकस्य चार्ज् अर्थात् आकर्षणशक्तिविषये बहुवारं संशोधनं प्रवृत्तम् । तत्र क्रि.श १८३८तमे वर्षे संशोधनम् आरब्धं क्वाण्टम् सिद्धान्तानुसारम् । क्रि.श। १८७४ तमे वर्षे ऐरिश् विज्ञानी जार्ज् जोन्स्टन् स्टोने तस्य विशेषाध्ययनम् अकरोत् । क्रि.श १८९४तमे वर्षे युगाब्दे विद्युदणु इति अस्य नाम निर्दिष्टम् । जे. जे. थाम्सन् इति विज्ञानी प्रथमवारम् एतेषां घटकानां संशोधनपुरस्सरम् आविष्कारम् अकरोत् । विद्युदणूनां सहयोगकारणाद् एव रासायनिकक्रियाः, रासायनिकबन्धनानि सम्भवन्ति । एते घटकाः प्रामुख्येन विद्युच्छक्तिः (electricity), कान्तशक्तिः (magnetism), औष्ण्यसंवहनम् (thermal conductivity) इत्यादिषु पात्रं निर्वहन्ति ।