Top 10 similar words or synonyms for agriculture

maryland    0.987865

vermont    0.987737

brief    0.987057

achievements    0.986209

economist    0.984542

interviews    0.984522

member    0.984311

modern    0.984090

scientific    0.983917

featured    0.983784

Top 30 analogous words or synonyms for agriculture

Article Example
डा जे जे चिनाय एषः डा. जे. जे. चिनायः डाक्टरेट्–पदव्याः प्राप्त्यनन्तरं भारतम् एव प्रत्यागत्य लयालपुरस्य केन्द्रकार्पाससमितौ (Central Cotton Committee) किञ्चित् कालं यावत् कार्यम् अकरोत् । १९४१ तमे वर्षे भारतीयकृषिसंशोधनसंस्थायां (Indian Agriculture Research Institute) सह-आर्थिकसस्यशास्त्रज्ञरूपेण (Assistant Economical Botonist) कार्यम् आरब्धवान् । १९५९ तमे वर्षे केनडादेशस्य माण्ट्रियाल्–प्रदेशे प्रवृत्ते अन्ताराष्ट्रिय–सस्यशास्त्र–काङ्ग्रेस् (International Botony Congress) मध्ये, तथा च १९६४ तमे वर्षे एडिन्बरो–प्रदेशे प्रवृत्ते अन्ताराष्ट्रिय–सस्यशास्त्रकाङ्ग्रेस् (International Botony Congress) मध्ये प्रतिभायाः प्रदर्शनम् अकरोत् । तस्य फलरूपेण १९७५ तमे वर्षे रष्यादेशस्य लेनिन्ग्राड्प्रदेशे प्रवृत्तस्य अन्ताराष्ट्रियसस्यशास्त्रकाङ्ग्रेसस्य (International Botony Congress) उपाध्यक्षरूपेण आह्वानं प्राप्नोत् । तदनन्तरं सन्दर्शकप्राध्यापकरूपेण इङ्ग्लेण्ड्, हालेण्ड्, फ्रान्स्, जर्मन्, बेल्जियं, स्वीडन्, नार्वे, रष्या इत्यादीन् देशान् अगच्छत् । एषः डा. जे. जे. चिनायः अल्पावधौ रोगराहित्येन वर्धमानानां नूतनानां सस्यवंशाणां संशोधनम् अकरोत् । न केवलं तावत् अपि तु जलाभाव–परिस्थितौ अपि वर्धमानान् सस्यवंशान् संशोधितवान् । अस्य डा. जे. जे. चिनायस्य नेतृत्वे गुजरातविश्वविद्यालये अनेके जीवविज्ञानिनः राष्ट्रियस्तरे अन्ताराष्ट्रियस्तरे च अनेकानि संशोधनानि अकुर्वन् । शताधिकाः जनाः अस्य डा. जे. जे. चिनायस्य मार्गदर्शने "डाक्टरेट्”–पदवीं प्राप्नुवन् । भारतीयविज्ञान–अकादम्याः (Indian Academy of Science) फेलो इति यदा चितः अभवत् तदनन्तरम् अपि भावनगरं, वडोदरां, कोल्कत्तानगरम् इत्यादीन् प्रदेशान् गत्वा सस्यविज्ञानस्य विषये प्रौढानां प्रबन्धानां मण्डनम् अकरोत् ।