Top 10 similar words or synonyms for जनरल

ऑफ    0.767177

एशन    0.767142

एण    0.744809

टड    0.718916

षनल    0.714579

आण    0.713666

एग    0.704554

शनल    0.700571

नबर    0.699353

गवर    0.698253

Top 30 analogous words or synonyms for जनरल

Article Example
भारतेश्वरः पृथ्वीराजः २. जनरल कनिङ्घम् इत्यनेन सङ्गृहीताः मुद्राः :- व्यासः ५५”, भारः ५५ ग्रेन्, अग्रभागः - अश्वारोही श्रीपृथ्वीराजः, पृष्ठभागः – नन्दी महमद साम (नागरीलिपिः) ।
भारतेश्वरः पृथ्वीराजः पृथ्वीराजस्य तथा घोरी इत्यस्य संयुक्तमुद्रायाः प्रप्रथमं प्रकाशनम् एडवर्ड् थॉमस् इत्याख्यः प्रख्यातमुद्राशास्त्री अकरोत् । तस्य कथनानुसारं सः नैव विश्वसिति स्म यत्, पृथ्वीराजस्य घोरी इत्यनेन सह संयुक्तमुद्रा भवितुं शक्नोति इति । यतो हि नरायणयुद्धे पृथ्वीराजस्य पराजयानन्तरं घोरी इत्येषः तम् अजयमेरुम् अनयत्, ततः कानिचन दिनानि कारागारे तस्मै शारीरकपीडां दत्त्वा घोरी इत्येषः तस्य हत्याम् अकरोत् । अतः सन्देहशीलः सः एडवर्ड् थॉमस् इत्येषः जनरल कनिङ्घम् इत्यस्मै प्राप्तमुद्राः अयच्छत् । जनरल कनिङ्घम् इत्येषः तस्याः मुद्रायाः अग्रभागे, पृष्ठभागे च विद्यमानानि अक्षराणि अपठत् । तस्मिन् काले जनरल कनिङ्घम् इत्यस्य पार्श्वे तादृशयः मुद्राः अनुपलब्धाः आसन् । तत एव तस्य सङ्ग्रहे संयुक्तमुद्राः उपलब्धाः अभूवन् । जनरल कनिङ्घम्, एडवर्ड् थॉमस् इत्येतयोः पार्श्वे यादृश्यः मुद्राः आसन्, तादृश्यः मुद्राः नेल्सन् राइट् इत्यस्य पार्श्वेऽपि आसन् । तेषां त्रयाणां पार्श्वे यद्यपि पृथ्वीराजस्य, घोरी इत्यस्य च संयुक्तमुद्राः आसन्, तथापि तासां मुद्राणां भारः भिन्नः आसीत् ।
राजगुरुः १९१९ तमे वर्षे अप्रैल-मासस्य त्रयोदशे दिनाङ्के जलियांवाला उद्याने सर्वे नगरवासिनः आगतवन्तः । तस्मिन् दिने जनानां मनसि बैसाखी पर्वणः अपि उत्साहः आसीत् । तत्र ६००० जनाः आसन् । तत्र जनरल रेजीनोल्ड डायर ९० सैनिकैः सह आगत्य त्वरितमेव सर्वे सभाजनान् हन्तुम् आदिदेश ।
भारतेश्वरः पृथ्वीराजः डॉ. हबीबुल्लाह इत्यस्य मताधारः जनरल कनिंघम इत्यस्य ग्रन्थः अस्ति । 'आर्कियोलोजिकल सर्वे ऑफ् इण्डिया' इत्यत्र जनरल कनिंघम अलिखत्, तराइनयुद्धं भटिण्डा-तः २७ मील दूरे स्थिते कस्मिँश्चित् स्थाने अभवत् । तत् स्थानं सद्यः तोरावाना इति प्रसिद्धम् अस्ति इति । कनिंघम इत्येषः भटिण्डा-सिरसा-मण्डलयोः मध्ये स्थितस्य यस्य क्षेत्रस्य विषये उल्लिखति, तस्य आधारः 'याहिया सरहिन्दी' इत्यस्य पुस्तकम् अस्ति । याहिया सरहिन्दी इत्यनेन 'तारीखे मुबारकशाही' इत्यस्मिन् पुस्तके उल्लिखितं यत्, एतत् युद्धं खित्तये-सुरसुती इत्यस्य युद्धं तराइनक्षेत्रे अभवत् इति । 'तारीखे मुबारकशाही' इत्यस्य सम्पादनं शम्सुलउम्मा मुहम्मद हिदायत हुसैन इत्यनेन यासां तालपत्राणाम् आधारेण कृतम् अस्ति, तासु केचन राजस्थानराज्यस्य आजमगढमण्डले अपि सन्ति । आजमगढमण्डलस्य दारूल-मुसन्नफीन-स्थानस्य त्रिषु पत्त्रेषु एकस्मिन् "खितत्ये सरसुती" इत्यस्य स्थाने केवलं "सरसुती", "मेंतराइन" इत्यस्य स्थाने "तराई" एव मुद्रितम् अस्ति ।
नागौर जनरल कनिंघम इत्यनेन यः ग्रामः अहिच्छत्रपुरग्रामत्वे परिलक्षितः, तस्य ग्रामस्य भौगोलिकम् असातत्यम् उपस्थापयन् डॉ. गौरीशङ्कर हीरचन्द ओझा अलिखत्, सः अहिच्छत्रा-ग्रामः उत्तरपाञ्चालदेशस्य राजधानी आसीत् । स्वमतं समर्थयितुं सः चीन-देशीयस्य यात्रिणः हुएन्त्सङ्ग-महोदयस्य "सी-यी-की" इत्याख्यस्य पुस्तकस्य उल्लेखम् अकरोत् । यतो हि तस्मिन् पुस्तकेऽपि हुएन्त्सङ्ग-महोदयः अहिच्छत्रा-ग्रामम् उत्तरपाञ्चालदेशस्य राजधानीत्वेन उदलिखत् ।